B 68-21 Pañcīkaraṇavivaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 68/21
Title: Pañcīkaraṇavivaraṇa
Dimensions: 26.5 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5725
Remarks: subject uncertain;


Reel No. B 68-21 Inventory No. 52229

Title Pañcīkaraṇavivaraṇa

Author Bhagavadānaṃda Giri

Subject Vedanta Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 11.0 cm

Folios 10

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand under the abbreviation paṃci(!)karaṇavi. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/5725

Manuscript Features

The NGMPP catalogue card is not available for this reel number.

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ ||    ||

yadabodhād idaṃ bhāti yadbodhād vinivarttate ||

namas tasmai parānaṃdavapuṣe paramātmane || 1 ||

atītānekajanmakṛtasukṛtaprasādāsāditabuddhiṣu suddhānāṃ vivekavairāgyaśamadamādisādhanasaṃpannānāṃ parityaktasarvakarmmaṇāṃ mokṣamātram ākāṃkṣatāṃ tadupāyabhūtaṃ tattvajñānam †āyātataḥ† śrutimukhād adhigatam avāptum icchatām atilaghunopāyena katham idam utpadyatām iti manvānaḥ †sannoṃkāraṃ† sarvavedasārabhūtaṃ tathāvidhasamyagbodhasamudayanidānaṃ pratilabhya tadi(!)yasvarūpanirūpaṇadvārā tattvaṃ nivedayitukāmas tadavayavam akāram avatārayann adhyāropāpavādanyāyam anusmaran pratipatti†karaukaryārthaṃ† prathamaṃ sthūlaprapaṃcam upanyasyati || pañcīkṛteti || asyārthaḥ || ākāśavāyutejo[ʼ]bannāni bhūtāni tāvad avidyāsahāyāt parasmād ātmanaḥ sakāśād anukrameṇa jātāni tāni sūkṣmāṇi vyavhārakṣamānīti tadi(!)yasthaulyāpekṣāyāṃ kalpitavyavahārākhyaprāṇinikāyavyavahāranirvāhakatadi(!)yadharmādharmātmaka-karmāpekṣāyāṃ tāny eva paṃcīkṛtāni sthūlāni bhavaṃti || (fol. 1v1–2r2)

End

… bhogenaiva kṣayāt tadavasthitipratyuktadehāvabhāsajīvāvabhabhāsajagadāvabhāsanivṛttau tadātmanā tatkāraṇakarmmātmanāvasthitāvidyābhāvāt tatkāryyanivṛttau vastusvarūpeṇaiva pariśeṣāt pratyagātmā saccidānaṃdātma⟨ṃ⟩satyajñānānaṃdasvarūpaṃ brahmaiveti siddhaṃ ||

ṣaḍvidhaṃ liṃgam āśritya vedāṃtā yatra niṣṭhitāḥ

vidhānapratiṣedhābhyāṃ taṃ vaṃde puruṣottamaṃ || (fol. 10v3–6)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīśuddhānaṃ[da]pūjyapādaśi[ṣya]bhagavadā-naṃdagiriviracitaṃ paṃcīkaraṇavivaraṇaṃ samātam ||    ||

śrīkalyāṇam astu || (fol. 10v5–7)

Microfilm Details

Reel No. B 68/21

Date of Filming none

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-08-2008

Bibliography